Original

जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ।समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ।भवता यद्विधातव्यं तन्नः श्रेयः परंतप ॥ ५२ ॥

Segmented

जानामि त्वाम् महा-बाहो क्षत्र-धर्मे व्यवस्थितम् समर्थम् एकम् पर्याप्तम् कौरवाणाम् युयुत्सताम् भवता यद् विधातव्यम् तत् नः श्रेयः परंतप

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
समर्थम् समर्थ pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
पर्याप्तम् पर्याप् pos=va,g=m,c=2,n=s,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
युयुत्सताम् युयुत्स् pos=va,g=m,c=6,n=p,f=part
भवता भवत् pos=a,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
विधातव्यम् विधा pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s