Original

तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः ।तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ।सर्वे समधिरूढाः स्म संग्रामान्नः समुद्धर ॥ ५१ ॥

Segmented

तथा ब्रुवाणम् धर्म-आत्मा प्राह राजा युधिष्ठिरः तव धैर्यम् च वीर्यम् च पाञ्चालाः पाण्डवैः सह सर्वे समधिरूढाः स्म संग्रामात् नः समुद्धर

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समधिरूढाः समधिरुह् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
नः मद् pos=n,g=,c=2,n=p
समुद्धर समुद्धृ pos=v,p=2,n=s,l=lot