Original

भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥ ५० ॥

Segmented

भीष्मम् द्रोणम् कृपम् कर्णम् द्रौणिम् शल्यम् सुयोधनम् एतान् च अपि निरोत्स्यामि वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
निरोत्स्यामि निरुध् pos=v,p=1,n=s,l=lrt
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s