Original

द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः ।उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥ ५ ॥

Segmented

द्रुपदो वर्धयमानः मानम् शिखण्डिन्-परिपालितः उपायात् सर्व-सैन्यानाम् प्रतिच्छाद्य तदा वपुः

Analysis

Word Lemma Parse
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
वर्धयमानः वर्धय् pos=va,g=m,c=1,n=s,f=part
मानम् मान pos=n,g=m,c=2,n=s
शिखण्डिन् शिखण्डिन् pos=n,comp=y
परिपालितः परिपालय् pos=va,g=m,c=1,n=s,f=part
उपायात् उपया pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
प्रतिच्छाद्य प्रतिच्छादय् pos=vi
तदा तदा pos=i
वपुः वपुस् pos=n,g=n,c=2,n=s