Original

तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् ।अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ॥ ४९ ॥

Segmented

तान् सर्वान् आहवे क्रुद्धान् स अनुबन्धान् समागतान् अहम् एकः समादास्ये तिमिः मत्स्यान् इव औदकान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आहवे आहव pos=n,g=m,c=7,n=s
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
समादास्ये समादा pos=v,p=1,n=s,l=lrt
तिमिः तिमि pos=n,g=m,c=1,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
इव इव pos=i
औदकान् औदक pos=a,g=m,c=2,n=p