Original

ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः ।युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ॥ ४८ ॥

Segmented

ये केचित् पार्थिवाः तत्र धार्तराष्ट्रेण संवृताः युद्धे समागमिष्यन्ति तुमुले कवच-ह्रदे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
समागमिष्यन्ति समागम् pos=v,p=3,n=p,l=lrt
तुमुले तुमुल pos=a,g=n,c=7,n=s
कवच कवच pos=n,comp=y
ह्रदे ह्रद pos=n,g=n,c=7,n=s