Original

संजय उवाच ।धृष्टद्युम्नः सदैवैतान्संदीपयति भारत ।युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ॥ ४७ ॥

Segmented

संजय उवाच धृष्टद्युम्नः सदा एव एतान् संदीपयति भारत युध्यध्वम् इति मा भैष्ट युद्धाद् भरत-सत्तमाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
संदीपयति संदीपय् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
इति इति pos=i
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
भरत भरत pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p