Original

कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् ।अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥ ४६ ॥

Segmented

कः तान् तरस्विन् भूयः संदीपयति पाण्डवान् अर्चिष्मतो महा-इष्वासान् हविषा पावकान् इव

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
तरस्विन् तरस्विन् pos=a,g=m,c=2,n=p
भूयः भूयस् pos=i
संदीपयति संदीपय् pos=v,p=3,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अर्चिष्मतो अर्चिष्मत् pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
हविषा हविस् pos=n,g=n,c=3,n=s
पावकान् पावक pos=n,g=m,c=2,n=p
इव इव pos=i