Original

यतो नारोचयमहं विग्रहं तैर्महात्मभिः ।किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥ ४५ ॥

Segmented

यतो न अरोचयम् अहम् विग्रहम् तैः महात्मभिः किंतु संजय मे ब्रूहि पुनः तेषाम् विचेष्टितम्

Analysis

Word Lemma Parse
यतो यतस् pos=i
pos=i
अरोचयम् रोचय् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
किंतु किंतु pos=i
संजय संजय pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पुनः पुनर् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s