Original

जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् ।बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥ ४४ ॥

Segmented

जानाति हि सदा भीष्मः पाण्डवानाम् यशस्विनाम् बलवत्-ताम् स पुत्राणाम् धर्म-ज्ञानाम् महात्मनाम्

Analysis

Word Lemma Parse
जानाति ज्ञा pos=v,p=3,n=s,l=lat
हि हि pos=i
सदा सदा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
बलवत् बलवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p