Original

धृतराष्ट्र उवाच ।उन्मत्त इव मे पुत्रो विलपत्येष संजय ।न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ॥ ४३ ॥

Segmented

धृतराष्ट्र उवाच उन्मत्त इव मे पुत्रो विलपति एष संजय न हि शक्तो युधा जेतुम् धर्मराजम् युधिष्ठिरम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उन्मत्त उन्मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विलपति विलप् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s