Original

महता रथवंशेन शरजालैश्च मामकैः ।अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥ ४२ ॥

Segmented

महता रथ-वंशेन शर-जालैः च मामकैः अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
मामकैः मामक pos=a,g=n,c=3,n=p
अभिद्रुता अभिद्रु pos=va,g=m,c=1,n=p,f=part
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i