Original

मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥ ४१ ॥

Segmented

मद्-प्रियम् पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ते तान् आवारयिष्यन्ति ऐणेयान् इव तन्तुना

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
चिकीर्षन्ति चिकीर्ष् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
आवारयिष्यन्ति आवारय् pos=v,p=3,n=p,l=lrt
ऐणेयान् ऐणेय pos=n,g=m,c=2,n=p
इव इव pos=i
तन्तुना तन्तु pos=n,g=m,c=3,n=s