Original

न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥ ४० ॥

Segmented

न मामकान् पाण्डवाः ते समर्थाः प्रतिवीक्षितुम् पराक्रान्तो हि अहम् पाण्डून् स पुत्रान् योद्धुम् आहवे

Analysis

Word Lemma Parse
pos=i
मामकान् मामक pos=a,g=m,c=2,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
पराक्रान्तो पराक्रम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
योद्धुम् युध् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s