Original

अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः ।सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ॥ ४ ॥

Segmented

अक्षौहिण्या अथ पाञ्चाल्यो दशभिः तनयैः वृतः सत्यजित् प्रमुखैः वीरैः धृष्टद्युम्न-पुरोगमैः

Analysis

Word Lemma Parse
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
अथ अथ pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
तनयैः तनय pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सत्यजित् सत्यजित् pos=n,g=m,c=1,n=s
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p