Original

सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् ।आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ॥ ३९ ॥

Segmented

सर्वा च पृथिवी सृष्टा मद्-अर्थे तात पाण्डवान् आर्यान् धृतिमतः शूरान् अग्नि-कल्पान् प्रबाधितुम्

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=1,n=s
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आर्यान् आर्य pos=n,g=m,c=2,n=p
धृतिमतः धृतिमत् pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
प्रबाधितुम् प्रबाध् pos=vi