Original

सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥ ३८ ॥

Segmented

सु चेतसः महा-इष्वासान् इन्द्रो ऽपि सहितो ऽमरैः अशक्तः समरे जेतुम् किम् पुनः तात पाण्डवाः

Analysis

Word Lemma Parse
सु सु pos=i
चेतसः चेतस् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सहितो सहित pos=a,g=m,c=1,n=s
ऽमरैः अमर pos=n,g=m,c=3,n=p
अशक्तः अशक्त pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
किम् किम् pos=i
पुनः पुनर् pos=i
तात तात pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p