Original

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् ।जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥ ३७ ॥

Segmented

पितामहम् च द्रोणम् च कृपम् कर्णम् च दुर्जयम् जयद्रथम् सोमदत्तम् अश्वत्थामानम् एव च

Analysis

Word Lemma Parse
पितामहम् पितामह pos=n,g=m,c=2,n=s
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
कृपम् कृप pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i