Original

येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् ।वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥ ३४ ॥

Segmented

येषाम् इन्द्रो अपि अकामानाम् न हरेत् पृथिवीम् इमाम् वीराणाम् रण-धीराणाम् ये भिन्द्युः पर्वतान् अपि

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
अकामानाम् अकाम pos=a,g=m,c=6,n=p
pos=i
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वीराणाम् वीर pos=n,g=m,c=6,n=p
रण रण pos=n,comp=y
धीराणाम् धीर pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
भिन्द्युः भिद् pos=v,p=3,n=p,l=vidhilin
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
अपि अपि pos=i