Original

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ।शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥ ३२ ॥

Segmented

उत्तमौजाः च पाञ्चाल्यो युधामन्युः च दुर्जयः शिखण्डी क्षत्रदेवः च तथा वैराटिः उत्तरः

Analysis

Word Lemma Parse
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
क्षत्रदेवः क्षत्रदेव pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
वैराटिः वैराटि pos=n,g=m,c=1,n=s
उत्तरः उत्तर pos=a,g=m,c=1,n=s