Original

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ॥ ३१ ॥

Segmented

नकुलः सहदेवः च धृष्टद्युम्नः च पार्षतः सात्यकिः द्रुपदः च एव धृष्टद्युम्नस्य च आत्मजः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s