Original

पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ ।महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥ ३ ॥

Segmented

पृथग् अक्षौहिणीभ्याम् तौ पाण्डवान् अभिसंश्रितौ महा-रथा समाख्यातौ उभौ पुरुष-मानिनः

Analysis

Word Lemma Parse
पृथग् पृथक् pos=i
अक्षौहिणीभ्याम् अक्षौहिणी pos=n,g=f,c=5,n=d
तौ तद् pos=n,g=m,c=1,n=d
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभिसंश्रितौ अभिसंश्रि pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
समाख्यातौ समाख्या pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=d