Original

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः ॥ २९ ॥

Segmented

सर्वे हि अतिरथाः शूराः कीर्तिमन्तः प्रतापिनः सूर्य-पावकयोः तुल्याः तेजसा समितिंजयाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
कीर्तिमन्तः कीर्तिमत् pos=a,g=m,c=1,n=p
प्रतापिनः प्रतापिन् pos=a,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
पावकयोः पावक pos=n,g=m,c=6,n=d
तुल्याः तुल्य pos=a,g=m,c=1,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
समितिंजयाः समितिंजय pos=n,g=m,c=1,n=p