Original

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥ २८ ॥

Segmented

विद्रुताम् वाहिनीम् मन्ये कृत-वैरैः महात्मभिः ताम् रणे के ऽनुयास्यन्ति प्रभग्नाम् पाण्डवैः युधि

Analysis

Word Lemma Parse
विद्रुताम् विद्रु pos=va,g=f,c=2,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
वैरैः वैर pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
के pos=n,g=m,c=1,n=p
ऽनुयास्यन्ति अनुया pos=v,p=3,n=p,l=lrt
प्रभग्नाम् प्रभञ्ज् pos=va,g=f,c=2,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s