Original

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥ २७ ॥

Segmented

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा गाण्डीव-अग्निम् प्रवेक्ष्यन्ति पतङ्गा इव पावकम्

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रोक्षिताः प्रोक्ष् pos=va,g=m,c=1,n=p,f=part
कालधर्मणा कालधर्मन् pos=n,g=m,c=3,n=s
गाण्डीव गाण्डीव pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रवेक्ष्यन्ति प्रविश् pos=v,p=3,n=p,l=lrt
पतङ्गा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s