Original

धृतराष्ट्र उवाच ।न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः ।येषां युद्धं बलवता भीमेन रणमूर्धनि ॥ २६ ॥

Segmented

धृतराष्ट्र उवाच न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूत-देविन् येषाम् युद्धम् बलवता भीमेन रण-मूर्ध्नि

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविन् देविन् pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
बलवता बलवत् pos=a,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s