Original

ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे ।समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥ २४ ॥

Segmented

ये च अन्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति संयुगे समाह्वानेन तान् च अपि पाण्डु-पुत्राः अकल्पयन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्युद्यास्यन्ति प्रत्युद्या pos=v,p=3,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
समाह्वानेन समाह्वान pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan