Original

उलूकं चापि कैतव्यं ये च सारस्वता गणाः ।नकुलः कल्पयामास भागं माद्रवतीसुतः ॥ २३ ॥

Segmented

उलूकम् च अपि कैतव्यम् ये च सारस्वता गणाः नकुलः कल्पयामास भागम् माद्रवती-सुतः

Analysis

Word Lemma Parse
उलूकम् उलूक pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कैतव्यम् कैतव्य pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
सारस्वता सारस्वत pos=a,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
भागम् भाग pos=n,g=m,c=2,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s