Original

सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि ।स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥ २२ ॥

Segmented

सहदेवः तु माद्रेयः शूरः संक्रन्दनो युधि स्वम् अंशम् कल्पयामास श्यालम् ते सुबल-आत्मजम्

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
माद्रेयः माद्रेय pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
संक्रन्दनो संक्रन्दन pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
श्यालम् श्याल pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुबल सुबल pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s