Original

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति ।भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥ २१ ॥

Segmented

चेकितानः सोमदत्तम् द्वैरथे योद्धुम् इच्छति भोजम् तु कृत-वर्मानम् युयुधानो युयुत्सति

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
योद्धुम् युध् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
भोजम् भोज pos=n,g=m,c=2,n=s
तु तु pos=i
कृत कृ pos=va,comp=y,f=part
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
युयुधानो युयुधान pos=n,g=m,c=1,n=s
युयुत्सति युयुत्स् pos=v,p=3,n=s,l=lat