Original

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥ २० ॥

Segmented

द्रौपदेया महा-इष्वासाः सुवर्ण-विकृत-ध्वजाः धृष्टद्युम्न-मुखाः द्रोणम् अभियास्यन्ति भारत

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभियास्यन्ति अभिया pos=v,p=3,n=p,l=lrt
भारत भारत pos=n,g=m,c=8,n=s