Original

संजय उवाच ।मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् ।चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥ २ ॥

Segmented

संजय उवाच मुख्यम् अन्धक-वृष्णीनाम् अपश्यम् कृष्णम् आगतम् चेकितानम् च तत्र एव युयुधानम् च सात्यकिम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
अन्धक अन्धक pos=n,comp=y
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s