Original

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च ।सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥ १९ ॥

Segmented

दुर्योधन-सुताः सर्वे तथा दुःशासनस्य च सौभद्रेण कृतो भागो राजा च एव बृहत्-बलः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भागो भाग pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s