Original

तेषामेव कृतो भागो मालवाः शाल्वकेकयाः ।त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ॥ १८ ॥

Segmented

तेषाम् एव कृतो भागो मालवाः साल्व-केकयाः त्रिगर्तानाम् च द्वौ मुख्यौ यौ तौ संशप्तकौ इति

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भागो भाग pos=n,g=m,c=1,n=s
मालवाः मालव pos=n,g=m,c=1,n=p
साल्व शाल्व pos=n,comp=y
केकयाः केकय pos=n,g=m,c=1,n=p
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
मुख्यौ मुख्य pos=a,g=m,c=1,n=d
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
संशप्तकौ संशप्तक pos=n,g=m,c=1,n=d
इति इति pos=i