Original

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥ १७ ॥

Segmented

महा-इष्वासाः राज-पुत्राः भ्रातरः पञ्च केकयाः केकयान् एव भागेन कृत्वा योत्स्यन्ति संयुगे

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
एव एव pos=i
भागेन भाग pos=n,g=m,c=3,n=s
कृत्वा कृ pos=vi
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s