Original

अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः ।सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥ १६ ॥

Segmented

अशक्याः च एव ये केचित् पृथिव्याम् शूर-मानिनः सर्वान् तान् अर्जुनः पार्थः कल्पयामास भागतः

Analysis

Word Lemma Parse
अशक्याः अशक्य pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शूर शूर pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
भागतः भाग pos=n,g=m,c=5,n=s