Original

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च ।प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥ १४ ॥

Segmented

दुर्योधनः सह सुतः सार्धम् भ्रातृ-शतेन च प्राच्याः च दाक्षिणात्याः च भीमसेनस्य भागतः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सह सह pos=i
सुतः सुत pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
भ्रातृ भ्रातृ pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
प्राच्याः प्राच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
भागतः भाग pos=n,g=m,c=5,n=s