Original

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली ।तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥ १३ ॥

Segmented

ज्येष्ठस्य पाण्डु-पुत्रस्य भागो मद्र-अधिपः बली तौ तु तत्र अब्रुवन् केचिद् विषमौ नो मतौ इति

Analysis

Word Lemma Parse
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भागो भाग pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
तत्र तत्र pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विषमौ विषम pos=a,g=m,c=1,n=d
नो मद् pos=n,g=,c=6,n=p
मतौ मन् pos=va,g=m,c=1,n=d,f=part
इति इति pos=i