Original

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ॥ ११ ॥

Segmented

यो वेद मानुषम् व्यूहम् दैवम् गान्धर्वम् आसुरम् स तस्य सेना-प्रमुखे धृष्टद्युम्नो महा-मनाः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
मानुषम् मानुष pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
दैवम् दैव pos=a,g=m,c=2,n=s
गान्धर्वम् गान्धर्व pos=a,g=m,c=2,n=s
आसुरम् आसुर pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s