Original

धृतराष्ट्र उवाच ।कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान् ।ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कान् तत्र संजय अपश्यः प्रति अर्थेन समागतान् ये योत्स्यन्ते पाण्डव-अर्थे पुत्रस्य मम वाहिनीम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कान् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
संजय संजय pos=n,g=m,c=8,n=s
अपश्यः पश् pos=v,p=2,n=s,l=lan
प्रति प्रति pos=i
अर्थेन अर्थ pos=n,g=m,c=3,n=s
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
योत्स्यन्ते युध् pos=v,p=3,n=p,l=lrt
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s