Original

सर्वा दिशो योजनमात्रमन्तरं स तिर्यगूर्ध्वं च रुरोध वै ध्वजः ।न संसज्जेत्तरुभिः संवृतोऽपि तथा हि माया विहिता भौवनेन ॥ ९ ॥

Segmented

सर्वा दिशो योजन-मात्रम् अन्तरम् स तिर्यग् ऊर्ध्वम् च रुरोध वै ध्वजः

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
योजन योजन pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
रुरोध रुध् pos=v,p=3,n=s,l=lit
वै वै pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s