Original

संजय उवाच ।भौवनः सह शक्रेण बहुचित्रं विशां पते ।रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो ॥ ७ ॥

Segmented

संजय उवाच भौवनः सह शक्रेण बहु-चित्रम् विशाम् पते रूपाणि कल्पयामास त्वष्टा धात्रा सह अभिभो

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भौवनः भौवन pos=n,g=m,c=1,n=s
सह सह pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
बहु बहु pos=a,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रूपाणि रूप pos=n,g=n,c=2,n=p
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
सह सह pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s