Original

दुर्योधन उवाच ।प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् ।अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः ॥ ६ ॥

Segmented

दुर्योधन उवाच प्रशंससि अभिनन्द् तान् पार्थान् अक्ष-पराजितान् अर्जुनस्य रथे ब्रूहि कथम् अश्वाः कथम् ध्वजः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
अभिनन्द् अभिनन्द् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अक्ष अक्ष pos=n,comp=y
पराजितान् पराजि pos=va,g=m,c=2,n=p,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कथम् कथम् pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s