Original

तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा ।स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत ॥ ४ ॥

Segmented

तम् अपश्याम संनद्धम् मेघम् विद्युत्-प्रभम् यथा स मन्त्रान् समभिध्याय हृष्यमाणो ऽभ्यभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
संनद्धम् संनह् pos=va,g=m,c=2,n=s,f=part
मेघम् मेघ pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
मन्त्रान् मन्त्र pos=n,g=m,c=2,n=p
समभिध्याय समभिध्या pos=vi
हृष्यमाणो हृष् pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan