Original

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः ।मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥ ३ ॥

Segmented

रथम् तु दिव्यम् कौन्तेयः सर्वा विभ्राजयन् दिशः मन्त्रम् जिज्ञासमानः सन् बीभत्सुः समयोजयत्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
तु तु pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
विभ्राजयन् विभ्राजय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
जिज्ञासमानः जिज्ञास् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
समयोजयत् संयोजय् pos=v,p=3,n=s,l=lan