Original

तुल्याश्चैभिर्वयसा विक्रमेण जवेन चैवाप्रतिरूपाः सदश्वाः ।सौभद्रादीन्द्रौपदेयान्कुमारान्वहन्त्यश्वा देवदत्ता बृहन्तः ॥ १६ ॥

Segmented

तुल्याः च एभिः वयसा विक्रमेण जवेन च एव अप्रतिरूपाः सत्-अश्वाः सौभद्र-आदीन् द्रौपदेयान् कुमारान् वहन्ति अश्वाः देव-दत्ताः बृहन्तः

Analysis

Word Lemma Parse
तुल्याः तुल्य pos=a,g=m,c=1,n=p
pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
वयसा वयस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
जवेन जव pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
अप्रतिरूपाः अप्रतिरूप pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
सौभद्र सौभद्र pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
कुमारान् कुमार pos=n,g=m,c=2,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
अश्वाः अश्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दत्ताः दा pos=va,g=m,c=1,n=p,f=part
बृहन्तः बृहत् pos=a,g=m,c=1,n=p