Original

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फल्गुनेन ।भ्रातुर्वीरस्य स्वैस्तुरंगैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति ॥ १४ ॥

Segmented

कल्माष-अङ्गाः तित्तिरि-चित्र-पृष्ठाः भ्रात्रा दत्ताः प्रीयता फल्गुनेन भ्रातुः वीरस्य स्वैः तुरंगैः विशिष्टा मुदा युक्ताः सहदेवम् वहन्ति

Analysis

Word Lemma Parse
कल्माष कल्माष pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
तित्तिरि तित्तिरि pos=n,comp=y
चित्र चित्र pos=a,comp=y
पृष्ठाः पृष्ठ pos=n,g=m,c=1,n=p
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
दत्ताः दा pos=va,g=m,c=1,n=p,f=part
प्रीयता प्री pos=va,g=m,c=3,n=s,f=part
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
तुरंगैः तुरंग pos=n,g=m,c=3,n=p
विशिष्टा विशिष् pos=va,g=m,c=1,n=p,f=part
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat