Original

तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः ।ऋश्यप्रख्या भीमसेनस्य वाहा रणे वायोस्तुल्यवेगा बभूवुः ॥ १३ ॥

Segmented

तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्-वीर्य-तुल्याः ऋश्य-प्रख्याः भीमसेनस्य वाहा रणे वायोः तुल्य-वेगासः बभूवुः

Analysis

Word Lemma Parse
तथा तथा pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
दन्तवर्णा दन्तवर्ण pos=a,g=m,c=1,n=p
बृहन्तो बृहत् pos=a,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
भान्ति भा pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
तुल्याः तुल्य pos=a,g=m,c=1,n=p
ऋश्य ऋश्य pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
वाहा वाह pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
वायोः वायु pos=n,g=m,c=6,n=s
तुल्य तुल्य pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit