Original

श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः ।शतं यत्तत्पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात् ॥ १२ ॥

Segmented

श्वेताः तस्मिन् वात-वेगासः सत्-अश्वाः दिव्या युक्ताः चित्ररथेन दत्ताः शतम् यत् तत् पूर्यते नित्यकालम् हतम् हतम् दत्त-वरम् पुरस्तात्

Analysis

Word Lemma Parse
श्वेताः श्वेत pos=a,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
वात वात pos=n,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
चित्ररथेन चित्ररथ pos=n,g=m,c=3,n=s
दत्ताः दा pos=va,g=m,c=1,n=p,f=part
शतम् शत pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पूर्यते पूरय् pos=v,p=3,n=s,l=lat
नित्यकालम् नित्यकालम् pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
हतम् हन् pos=va,g=n,c=1,n=s,f=part
दत्त दा pos=va,comp=y,f=part
वरम् वर pos=n,g=n,c=1,n=s
पुरस्तात् पुरस्तात् pos=i