Original

यथाग्निधूमो दिवमेति रुद्ध्वा वर्णान्बिभ्रत्तैजसं तच्छरीरम् ।तथा ध्वजो विहितो भौवनेन न चेद्भारो भविता नोत रोधः ॥ ११ ॥

Segmented

यथा अग्नि-धूमः दिवम् एति रुद्ध्वा वर्णान् बिभ्रत् तैजसम् तत् शरीरम् तथा ध्वजो विहितो भौवनेन न चेद् भारो भविता न उत रोधः

Analysis

Word Lemma Parse
यथा यथा pos=i
अग्नि अग्नि pos=n,comp=y
धूमः धूम pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
एति pos=v,p=3,n=s,l=lat
रुद्ध्वा रुध् pos=vi
वर्णान् वर्ण pos=n,g=m,c=2,n=p
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
तैजसम् तैजस pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
तथा तथा pos=i
ध्वजो ध्वज pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
भौवनेन भौवन pos=n,g=m,c=3,n=s
pos=i
चेद् चेद् pos=i
भारो भार pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
उत उत pos=i
रोधः रोध pos=n,g=m,c=1,n=s